Tuesday, June 6, 2023

आज का पंचांग TODAY PANCHANG

सौजन्य: सचिन अग्रवाल (मेरठ)
🇮🇳⛳ सुप्रभात🌞 वन्देमातरम्⛳🇮🇳
🌿🍁🔔🐚🔆 🐚🔔🍁🌿
ॐ सर्वे भवन्तु सुखिनः


सोमवार, ⓵⓶ जुलाई ⓶⓪⓶⓵
पूर्णिमांत माह : आषाढ़
अमावस्यांत माह : आषाढ़
पक्ष : शुक्ल पक्ष
तिथि : द्वितीया (०८:१८:५४)
नक्षत्र : आश्लेषा (२७:१३:१६+)
योग : वज्र
विक्रम सम्वत : २०७८ आनन्द
शक सम्वत : १९४३ प्लव
युगाब्द : ५१२३
आयन : दक्षिणायन
ऋतु : वर्षा
सूर्योदय : ०५:२९
सूर्यास्त : १९:२१
अभिजीत मुहूर्त : ११:५७ से १२:५२
राहुकाल : ०७:१३ से ०८:५७

🚩🚩🚩🚩🚩🚩🚩

प्रभात दर्शन-
जगन्नाथाषटकम् (श्री चैतन्यदेव कृतम्)
कदाचितकालिन्दीतटविपिनसंगीतकवरो
मुद्रा गोपीनारीवदनकमलात्वादमधुपः ।
रमाशंभुब्रह्मामरपतिगणेशार्चितपदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।
भुजे सव्ये वेणुं शिरसि शिखिपिच्छं कटितटे
दुकूलं नेत्रांते सहचरकटाक्षं विदधत् ।
सदा श्रीमद्वृन्दावनसतिलीलापरिचयो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।
महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे वसन् प्रसादान्तः सहजबलभद्रेण बलिना ।
सुभद्रामध्यस्थः सकलसुरसेवावसरदो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।
कृपापारावारः सजलजलदश्रेणिरुचिरो
रमावाणीसोम स्फुरदमलपद्य्मोद्भवमुखे ।
सुरेन्द्रैराराध्यः श्रुतिगणशिखागीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।
रथारुढो गच्छन् पथि मिलितभूदेवपटिलैः
स्तुतिप्रादुर्भावं प्रतिपदुमपाकर्ण्य सदयः ।
दयासिन्दुर्बन्धुः सकलजगतां सिन्धुसुतया
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।
प्रबह्मापीडः कुवलयदलोत्फ्ल्ळनयनो
निवासी नीलाद्रो निहितचरणौऽनन्तशिरसि ।
रसानन्दो राधासरसवपुरालिंड्ग्नसुखो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।
न वै प्रार्थ्यं राज्यं न च कनकता भोगविभवे
न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् ।
सदा काले काले प्रथमपतिना गीतचरितो
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।
हर त्वं संसारं द्रुरततरमसारं सुरपते
हर त्वं पापानां विततिमपरां यादवपते ।
अहो दीनानाथं निहितमचलं पातुमनिशं
जगन्नाथः स्वामी नयनपथगामी भवतु मे ।।
जगन्नाथाष्टकम् पुण्यं यः पठेत् प्रयतः शुचिः ।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।।

🍁🦚 आपका दिन मंगलमय हो 🦚🙏
~~
महाप्रभु श्री जगन्नाथ जी की रथयात्रा, रूस्तम ए हिंद दारासिंह जी की पुण्यतिथि

- Advertisement -

Hot Topics

Related Articles